||Sundarakanda ||

|| Sarga 68||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍa.
atha aṣṭaṣaṣṭitamassargaḥ||

athāha muttaraṁ dēvyā punaruktaḥ sasaṁbhramaḥ|
tava snēhānnaravyāghra sauhārdādanumānyavai||1||

ēvaṁ bahuvidhaṁ vācyō rāmō dāśarathistvayā|
yathā māmāpnuyāt śīghraṁ hatvā rāvaṇamāhavē||2||

yadi vā manyasē vīra vasaikā'ha mariṁdama|
kasmiṁścit saṁvr̥tē dēśē viśrāṁtaḥ śvōgamiṣyasi||3||

mamacālpabhāgyāyāḥ sānnidhyāt tava vīryavān|
asya śōkavipākasya muhūrtaṁ syādvimōkṣaṇam||4||

gatē hitvayi vikrāṁtē punarāgamanāyavai|
prāṇānāmapi saṁdēhō mamasyānnātra saṁśayaḥ||5||

tavādarśanaja śśōkō bhūyō māṁ paritāpayēt|
duḥkhādduḥkha parābhūtāṁ durgatāṁ duḥkhabhāginīm||6||

ayaṁ ca vīra saṁdēhaḥ tiṣṭhatīva mamāgrataḥ|
sumahāṁstvat sahāyēṣu haryr̥kṣēṣu harīśvara||7||

kathaṁ nu khalu duṣpāraṁ tariṣyaṁti mahōdadhim|
tāni haryr̥kṣasainyāni tau vā naravarātmajau||8||

trayāṇāmēva bhūtānāṁ sāgarasyāsya laṁghanē|
śaktiḥ syādvainatēyasya tava vā mārutasya vā||9||

tadasmin kārya niryōgē vīraivaṁ duratikramē|
kiṁ paśyasi samādhānaṁ brūhi kāryavidāṁ vara||10||

kāmamasya tvamēvaikaḥ kāryasya parisādhanē|
paryāptaḥ paravīraghna yaśasyastē balōdayaḥ||11||

balaiḥ samagrairyadi māṁ hatvā rāvaṇamāhavē|
vijayī svāṁ purīṁ rāmō nayēt tasyādyaśaskaram||12||

yathā'haṁ tasya vīrasya vanādupathinā hr̥tā|
rakṣasā tadbhayā dēva tathā nārhati rāghavaḥ||13||

balaistu saṁkulāṁ kr̥tvā laṁkāṁ parabalārdanaḥ|
māṁ nayēdyadi kākut-sthaḥ tat tasya sadr̥śaṁ bhavēt||14||

tadyathā tasya vikrāṁtamanurūpaṁ mahātmanaḥ|
bhavatyāhavaśūrasya tathā tvamupapādaya||15||

tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam|
niśamyāhaṁ tataśśēṣaṁ vākya muttaramabruvan||16||

dēvī haryr̥kṣa sainyānāṁ īśvaraḥ plavatāṁ varaḥ|
sugrīvaḥ sattvasaṁpannaḥ tavārthē kr̥ta niścayaḥ||17||

tasya vikramasaṁpannāḥ sattvavaṁtō mahābalāḥ|
manaḥ saṁkalpasaṁpātā nidēśē harayaḥ sthitāḥ||18||

yēṣāṁ nōparinādhastān natiryak sajjatē gatiḥ|
na ca karmasu sīdaṁti mahatsvamita tējasaḥ||19||

asakr̥ttairmahābhāgaiḥ vānarairbaladarpitaiḥ|
pradakṣiṇīkr̥tā bhūmi rvāyumārgānusāribhiḥ||20||

madviśiṣṭhāśca tulyāśca saṁti tatra vanaukasaḥ|
mattaḥ pratyavaraḥ kaścinnāsti sugrīva sannidhau||21||

ahaṁ tāvadiha prāptaḥ kiṁ punastē mahābalāḥ|
nahi prakr̥ṣṭāḥ prēṣyaṁtē prēṣyaṁtē hītarē janāḥ||22||

tadalaṁ paripātēna dēvi manyurvyapaitu tē|
ēkōtpātēna vai laṁkā mēṣyaṁti hariyūthapāḥ||23||

mamapr̥ṣṭhagatau tau ca caṁdrasūryāvivōditau|
tvatsakāśaṁ mahābhāgē nr̥śiṁhavāgamiṣyataḥ||24||

arighnaṁ siṁhasaṁkāśaṁ kṣipraṁ drakṣyasi rāghavaṁ|
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṁkādvāramupasthitam||25||

nakhadaṁṣṭrāyudhān vīrān siṁhaśārdūlavikramān|
vānarān vāraṇēṁdrābhān kṣipraṁ drakṣyasi saṁgatān||26||

śailāṁbudanikāśānāṁ laṁkāmalayasānuṣu|
nardatāṁ kapimukhyānāṁ acirācchrōṣyasi svanam||27||

nivr̥tta vanavāsaṁ ca tvayā sārtha mariṁdamaṁ|
abhiṣikta mayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam||28||

tatō mayāvāgbiradīnabhāṣiṇā
śivābhiriṣṭābhirabhiprasāditā|
jagāma śāṁtiṁ mamamaithilātmajā
tavāpi śōkēna tadā'bhipīḍitā||29||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē aṣṭaṣaṣṭitamassargaḥ||
śrīsundarakāṇḍa samāptaḥ||
hari ōm tata sat||
sarvaṁ śrī rāmacaṁdrārpaṇamastu||

|| Om tat sat ||